Paasuram - 3
Speciality : பாசுரம் - 3
பாசுரம் மூன்று
श्रीरङ्गराजचरणम्बुज राजहंसं श्रीमत्पराङ्कुश पदाम्बुजभ्रुङ्गराजं।
श्रिभट्टनाथ परकाल मुख़ाब्जमित्रं श्रीवत्सचिह्न शरणं यतिराजमीडे॥
ஸ்ரீரங்க3ராஜசரணாம்பு3ஜ ராஜஹம்ஸம்
ஸ்ரீ&
Paasuram - 4
Speciality : பாசுரம் - 4
பாசுரம் நான்கு
नित्यम् यतीन्द्र तव दिव्यवपुस्स्म्रुतौ मे सक्तं मनो भवतु वाक् गुणकीर्तनेऽसौ।
क्रुत्यञ्च दास्यकरणे तु करद्वयस्य व्रुत्त्यन्तरेऽस्तु विमुख़ं करणत्रयञ्च॥ ४
நித்யம் யதீந்த்3ர! த
Paasuram - 5
Speciality : பாசுரம் - 5
பாசுரம் ஐந்து
अष्टाक्षराख़्य मनुराज पदत्रयार्थ निष्ठां ममात्र वितराद्य यतीन्द्र नाथ।
शिष्टाग्रगण्यजन सेव्यभवत्पदाब्जे ह्रुष्टाऽस्तु नित्यमनुभुय ममास्य बुद्धिः॥ ५
அஷ்டாக்ஷராக்2ய மநுராஜ
Paasuram - 6
Speciality : பாசுரம் - 6
பாசுரம் ஆறு
अल्पाऽपि मे न भवदीय पदाब्जभक्तिः शब्दादिभोग रुचिरन्वहमेधते हा।
मत्पापमेव हि निदानममुष्य नान्यत् तद्वारयार्य यतिराज दयैकसिन्धो॥ ६
அல்பாऽபி மே ந ப4வதீ3ய பதா3ப்3ஜப4க்தி: Sப்3தா3தி3போ4க ரு&
Paasuram - 7
Speciality : பாசுரம் - 7
பாசுரம் ஏழு
व्रुत्त्या पशुर्नरवपुस्त्वहमीद्रुशोऽपि श्रुत्यादिसिद्ध निख़िलात्मगुणाश्रयोऽयम्।
इत्यादरेण क्रुतिनोऽपि मिथः प्रवक्तुं अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते॥ ७
வ்ருத்த்யா பS¦
Copyright © 2010 Thiruhalam.com